Declension table of ?poṭitā

Deva

FeminineSingularDualPlural
Nominativepoṭitā poṭite poṭitāḥ
Vocativepoṭite poṭite poṭitāḥ
Accusativepoṭitām poṭite poṭitāḥ
Instrumentalpoṭitayā poṭitābhyām poṭitābhiḥ
Dativepoṭitāyai poṭitābhyām poṭitābhyaḥ
Ablativepoṭitāyāḥ poṭitābhyām poṭitābhyaḥ
Genitivepoṭitāyāḥ poṭitayoḥ poṭitānām
Locativepoṭitāyām poṭitayoḥ poṭitāsu

Adverb -poṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria