Declension table of ?poṭita

Deva

NeuterSingularDualPlural
Nominativepoṭitam poṭite poṭitāni
Vocativepoṭita poṭite poṭitāni
Accusativepoṭitam poṭite poṭitāni
Instrumentalpoṭitena poṭitābhyām poṭitaiḥ
Dativepoṭitāya poṭitābhyām poṭitebhyaḥ
Ablativepoṭitāt poṭitābhyām poṭitebhyaḥ
Genitivepoṭitasya poṭitayoḥ poṭitānām
Locativepoṭite poṭitayoḥ poṭiteṣu

Compound poṭita -

Adverb -poṭitam -poṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria