Declension table of ?poṭita

Deva

MasculineSingularDualPlural
Nominativepoṭitaḥ poṭitau poṭitāḥ
Vocativepoṭita poṭitau poṭitāḥ
Accusativepoṭitam poṭitau poṭitān
Instrumentalpoṭitena poṭitābhyām poṭitaiḥ poṭitebhiḥ
Dativepoṭitāya poṭitābhyām poṭitebhyaḥ
Ablativepoṭitāt poṭitābhyām poṭitebhyaḥ
Genitivepoṭitasya poṭitayoḥ poṭitānām
Locativepoṭite poṭitayoḥ poṭiteṣu

Compound poṭita -

Adverb -poṭitam -poṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria