Declension table of ?poṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativepoṭayiṣyan poṭayiṣyantau poṭayiṣyantaḥ
Vocativepoṭayiṣyan poṭayiṣyantau poṭayiṣyantaḥ
Accusativepoṭayiṣyantam poṭayiṣyantau poṭayiṣyataḥ
Instrumentalpoṭayiṣyatā poṭayiṣyadbhyām poṭayiṣyadbhiḥ
Dativepoṭayiṣyate poṭayiṣyadbhyām poṭayiṣyadbhyaḥ
Ablativepoṭayiṣyataḥ poṭayiṣyadbhyām poṭayiṣyadbhyaḥ
Genitivepoṭayiṣyataḥ poṭayiṣyatoḥ poṭayiṣyatām
Locativepoṭayiṣyati poṭayiṣyatoḥ poṭayiṣyatsu

Compound poṭayiṣyat -

Adverb -poṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria