Declension table of ?poṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepoṭayiṣyamāṇā poṭayiṣyamāṇe poṭayiṣyamāṇāḥ
Vocativepoṭayiṣyamāṇe poṭayiṣyamāṇe poṭayiṣyamāṇāḥ
Accusativepoṭayiṣyamāṇām poṭayiṣyamāṇe poṭayiṣyamāṇāḥ
Instrumentalpoṭayiṣyamāṇayā poṭayiṣyamāṇābhyām poṭayiṣyamāṇābhiḥ
Dativepoṭayiṣyamāṇāyai poṭayiṣyamāṇābhyām poṭayiṣyamāṇābhyaḥ
Ablativepoṭayiṣyamāṇāyāḥ poṭayiṣyamāṇābhyām poṭayiṣyamāṇābhyaḥ
Genitivepoṭayiṣyamāṇāyāḥ poṭayiṣyamāṇayoḥ poṭayiṣyamāṇānām
Locativepoṭayiṣyamāṇāyām poṭayiṣyamāṇayoḥ poṭayiṣyamāṇāsu

Adverb -poṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria