Declension table of ?poṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepoṭayiṣyamāṇaḥ poṭayiṣyamāṇau poṭayiṣyamāṇāḥ
Vocativepoṭayiṣyamāṇa poṭayiṣyamāṇau poṭayiṣyamāṇāḥ
Accusativepoṭayiṣyamāṇam poṭayiṣyamāṇau poṭayiṣyamāṇān
Instrumentalpoṭayiṣyamāṇena poṭayiṣyamāṇābhyām poṭayiṣyamāṇaiḥ poṭayiṣyamāṇebhiḥ
Dativepoṭayiṣyamāṇāya poṭayiṣyamāṇābhyām poṭayiṣyamāṇebhyaḥ
Ablativepoṭayiṣyamāṇāt poṭayiṣyamāṇābhyām poṭayiṣyamāṇebhyaḥ
Genitivepoṭayiṣyamāṇasya poṭayiṣyamāṇayoḥ poṭayiṣyamāṇānām
Locativepoṭayiṣyamāṇe poṭayiṣyamāṇayoḥ poṭayiṣyamāṇeṣu

Compound poṭayiṣyamāṇa -

Adverb -poṭayiṣyamāṇam -poṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria