Declension table of ?poṭayat

Deva

MasculineSingularDualPlural
Nominativepoṭayan poṭayantau poṭayantaḥ
Vocativepoṭayan poṭayantau poṭayantaḥ
Accusativepoṭayantam poṭayantau poṭayataḥ
Instrumentalpoṭayatā poṭayadbhyām poṭayadbhiḥ
Dativepoṭayate poṭayadbhyām poṭayadbhyaḥ
Ablativepoṭayataḥ poṭayadbhyām poṭayadbhyaḥ
Genitivepoṭayataḥ poṭayatoḥ poṭayatām
Locativepoṭayati poṭayatoḥ poṭayatsu

Compound poṭayat -

Adverb -poṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria