Declension table of ?poṭanīya

Deva

MasculineSingularDualPlural
Nominativepoṭanīyaḥ poṭanīyau poṭanīyāḥ
Vocativepoṭanīya poṭanīyau poṭanīyāḥ
Accusativepoṭanīyam poṭanīyau poṭanīyān
Instrumentalpoṭanīyena poṭanīyābhyām poṭanīyaiḥ poṭanīyebhiḥ
Dativepoṭanīyāya poṭanīyābhyām poṭanīyebhyaḥ
Ablativepoṭanīyāt poṭanīyābhyām poṭanīyebhyaḥ
Genitivepoṭanīyasya poṭanīyayoḥ poṭanīyānām
Locativepoṭanīye poṭanīyayoḥ poṭanīyeṣu

Compound poṭanīya -

Adverb -poṭanīyam -poṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria