Declension table of ?poṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepoṣyamāṇā poṣyamāṇe poṣyamāṇāḥ
Vocativepoṣyamāṇe poṣyamāṇe poṣyamāṇāḥ
Accusativepoṣyamāṇām poṣyamāṇe poṣyamāṇāḥ
Instrumentalpoṣyamāṇayā poṣyamāṇābhyām poṣyamāṇābhiḥ
Dativepoṣyamāṇāyai poṣyamāṇābhyām poṣyamāṇābhyaḥ
Ablativepoṣyamāṇāyāḥ poṣyamāṇābhyām poṣyamāṇābhyaḥ
Genitivepoṣyamāṇāyāḥ poṣyamāṇayoḥ poṣyamāṇānām
Locativepoṣyamāṇāyām poṣyamāṇayoḥ poṣyamāṇāsu

Adverb -poṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria