Declension table of ?poṣikā

Deva

FeminineSingularDualPlural
Nominativepoṣikā poṣike poṣikāḥ
Vocativepoṣike poṣike poṣikāḥ
Accusativepoṣikām poṣike poṣikāḥ
Instrumentalpoṣikayā poṣikābhyām poṣikābhiḥ
Dativepoṣikāyai poṣikābhyām poṣikābhyaḥ
Ablativepoṣikāyāḥ poṣikābhyām poṣikābhyaḥ
Genitivepoṣikāyāḥ poṣikayoḥ poṣikāṇām
Locativepoṣikāyām poṣikayoḥ poṣikāsu

Adverb -poṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria