Declension table of ?poṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepoṣayiṣyantī poṣayiṣyantyau poṣayiṣyantyaḥ
Vocativepoṣayiṣyanti poṣayiṣyantyau poṣayiṣyantyaḥ
Accusativepoṣayiṣyantīm poṣayiṣyantyau poṣayiṣyantīḥ
Instrumentalpoṣayiṣyantyā poṣayiṣyantībhyām poṣayiṣyantībhiḥ
Dativepoṣayiṣyantyai poṣayiṣyantībhyām poṣayiṣyantībhyaḥ
Ablativepoṣayiṣyantyāḥ poṣayiṣyantībhyām poṣayiṣyantībhyaḥ
Genitivepoṣayiṣyantyāḥ poṣayiṣyantyoḥ poṣayiṣyantīnām
Locativepoṣayiṣyantyām poṣayiṣyantyoḥ poṣayiṣyantīṣu

Compound poṣayiṣyanti - poṣayiṣyantī -

Adverb -poṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria