Declension table of ?poṣayat

Deva

MasculineSingularDualPlural
Nominativepoṣayan poṣayantau poṣayantaḥ
Vocativepoṣayan poṣayantau poṣayantaḥ
Accusativepoṣayantam poṣayantau poṣayataḥ
Instrumentalpoṣayatā poṣayadbhyām poṣayadbhiḥ
Dativepoṣayate poṣayadbhyām poṣayadbhyaḥ
Ablativepoṣayataḥ poṣayadbhyām poṣayadbhyaḥ
Genitivepoṣayataḥ poṣayatoḥ poṣayatām
Locativepoṣayati poṣayatoḥ poṣayatsu

Compound poṣayat -

Adverb -poṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria