Declension table of ?poṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativepoṣayamāṇam poṣayamāṇe poṣayamāṇāni
Vocativepoṣayamāṇa poṣayamāṇe poṣayamāṇāni
Accusativepoṣayamāṇam poṣayamāṇe poṣayamāṇāni
Instrumentalpoṣayamāṇena poṣayamāṇābhyām poṣayamāṇaiḥ
Dativepoṣayamāṇāya poṣayamāṇābhyām poṣayamāṇebhyaḥ
Ablativepoṣayamāṇāt poṣayamāṇābhyām poṣayamāṇebhyaḥ
Genitivepoṣayamāṇasya poṣayamāṇayoḥ poṣayamāṇānām
Locativepoṣayamāṇe poṣayamāṇayoḥ poṣayamāṇeṣu

Compound poṣayamāṇa -

Adverb -poṣayamāṇam -poṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria