Declension table of ?poṣat

Deva

MasculineSingularDualPlural
Nominativepoṣan poṣantau poṣantaḥ
Vocativepoṣan poṣantau poṣantaḥ
Accusativepoṣantam poṣantau poṣataḥ
Instrumentalpoṣatā poṣadbhyām poṣadbhiḥ
Dativepoṣate poṣadbhyām poṣadbhyaḥ
Ablativepoṣataḥ poṣadbhyām poṣadbhyaḥ
Genitivepoṣataḥ poṣatoḥ poṣatām
Locativepoṣati poṣatoḥ poṣatsu

Compound poṣat -

Adverb -poṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria