Declension table of ?poṣantī

Deva

FeminineSingularDualPlural
Nominativepoṣantī poṣantyau poṣantyaḥ
Vocativepoṣanti poṣantyau poṣantyaḥ
Accusativepoṣantīm poṣantyau poṣantīḥ
Instrumentalpoṣantyā poṣantībhyām poṣantībhiḥ
Dativepoṣantyai poṣantībhyām poṣantībhyaḥ
Ablativepoṣantyāḥ poṣantībhyām poṣantībhyaḥ
Genitivepoṣantyāḥ poṣantyoḥ poṣantīnām
Locativepoṣantyām poṣantyoḥ poṣantīṣu

Compound poṣanti - poṣantī -

Adverb -poṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria