Declension table of ?poṣamāṇā

Deva

FeminineSingularDualPlural
Nominativepoṣamāṇā poṣamāṇe poṣamāṇāḥ
Vocativepoṣamāṇe poṣamāṇe poṣamāṇāḥ
Accusativepoṣamāṇām poṣamāṇe poṣamāṇāḥ
Instrumentalpoṣamāṇayā poṣamāṇābhyām poṣamāṇābhiḥ
Dativepoṣamāṇāyai poṣamāṇābhyām poṣamāṇābhyaḥ
Ablativepoṣamāṇāyāḥ poṣamāṇābhyām poṣamāṇābhyaḥ
Genitivepoṣamāṇāyāḥ poṣamāṇayoḥ poṣamāṇānām
Locativepoṣamāṇāyām poṣamāṇayoḥ poṣamāṇāsu

Adverb -poṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria