Declension table of ?poṣamāṇa

Deva

MasculineSingularDualPlural
Nominativepoṣamāṇaḥ poṣamāṇau poṣamāṇāḥ
Vocativepoṣamāṇa poṣamāṇau poṣamāṇāḥ
Accusativepoṣamāṇam poṣamāṇau poṣamāṇān
Instrumentalpoṣamāṇena poṣamāṇābhyām poṣamāṇaiḥ poṣamāṇebhiḥ
Dativepoṣamāṇāya poṣamāṇābhyām poṣamāṇebhyaḥ
Ablativepoṣamāṇāt poṣamāṇābhyām poṣamāṇebhyaḥ
Genitivepoṣamāṇasya poṣamāṇayoḥ poṣamāṇānām
Locativepoṣamāṇe poṣamāṇayoḥ poṣamāṇeṣu

Compound poṣamāṇa -

Adverb -poṣamāṇam -poṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria