Declension table of ?poṣaṇī

Deva

FeminineSingularDualPlural
Nominativepoṣaṇī poṣaṇyau poṣaṇyaḥ
Vocativepoṣaṇi poṣaṇyau poṣaṇyaḥ
Accusativepoṣaṇīm poṣaṇyau poṣaṇīḥ
Instrumentalpoṣaṇyā poṣaṇībhyām poṣaṇībhiḥ
Dativepoṣaṇyai poṣaṇībhyām poṣaṇībhyaḥ
Ablativepoṣaṇyāḥ poṣaṇībhyām poṣaṇībhyaḥ
Genitivepoṣaṇyāḥ poṣaṇyoḥ poṣaṇīnām
Locativepoṣaṇyām poṣaṇyoḥ poṣaṇīṣu

Compound poṣaṇi - poṣaṇī -

Adverb -poṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria