Declension table of ?poṣṭavya

Deva

NeuterSingularDualPlural
Nominativepoṣṭavyam poṣṭavye poṣṭavyāni
Vocativepoṣṭavya poṣṭavye poṣṭavyāni
Accusativepoṣṭavyam poṣṭavye poṣṭavyāni
Instrumentalpoṣṭavyena poṣṭavyābhyām poṣṭavyaiḥ
Dativepoṣṭavyāya poṣṭavyābhyām poṣṭavyebhyaḥ
Ablativepoṣṭavyāt poṣṭavyābhyām poṣṭavyebhyaḥ
Genitivepoṣṭavyasya poṣṭavyayoḥ poṣṭavyānām
Locativepoṣṭavye poṣṭavyayoḥ poṣṭavyeṣu

Compound poṣṭavya -

Adverb -poṣṭavyam -poṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria