Declension table of ?poṇyamāna

Deva

MasculineSingularDualPlural
Nominativepoṇyamānaḥ poṇyamānau poṇyamānāḥ
Vocativepoṇyamāna poṇyamānau poṇyamānāḥ
Accusativepoṇyamānam poṇyamānau poṇyamānān
Instrumentalpoṇyamānena poṇyamānābhyām poṇyamānaiḥ poṇyamānebhiḥ
Dativepoṇyamānāya poṇyamānābhyām poṇyamānebhyaḥ
Ablativepoṇyamānāt poṇyamānābhyām poṇyamānebhyaḥ
Genitivepoṇyamānasya poṇyamānayoḥ poṇyamānānām
Locativepoṇyamāne poṇyamānayoḥ poṇyamāneṣu

Compound poṇyamāna -

Adverb -poṇyamānam -poṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria