Declension table of ?poṇitavya

Deva

MasculineSingularDualPlural
Nominativepoṇitavyaḥ poṇitavyau poṇitavyāḥ
Vocativepoṇitavya poṇitavyau poṇitavyāḥ
Accusativepoṇitavyam poṇitavyau poṇitavyān
Instrumentalpoṇitavyena poṇitavyābhyām poṇitavyaiḥ poṇitavyebhiḥ
Dativepoṇitavyāya poṇitavyābhyām poṇitavyebhyaḥ
Ablativepoṇitavyāt poṇitavyābhyām poṇitavyebhyaḥ
Genitivepoṇitavyasya poṇitavyayoḥ poṇitavyānām
Locativepoṇitavye poṇitavyayoḥ poṇitavyeṣu

Compound poṇitavya -

Adverb -poṇitavyam -poṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria