Declension table of ?poṇita

Deva

MasculineSingularDualPlural
Nominativepoṇitaḥ poṇitau poṇitāḥ
Vocativepoṇita poṇitau poṇitāḥ
Accusativepoṇitam poṇitau poṇitān
Instrumentalpoṇitena poṇitābhyām poṇitaiḥ poṇitebhiḥ
Dativepoṇitāya poṇitābhyām poṇitebhyaḥ
Ablativepoṇitāt poṇitābhyām poṇitebhyaḥ
Genitivepoṇitasya poṇitayoḥ poṇitānām
Locativepoṇite poṇitayoḥ poṇiteṣu

Compound poṇita -

Adverb -poṇitam -poṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria