Declension table of ?poṇiṣyat

Deva

MasculineSingularDualPlural
Nominativepoṇiṣyan poṇiṣyantau poṇiṣyantaḥ
Vocativepoṇiṣyan poṇiṣyantau poṇiṣyantaḥ
Accusativepoṇiṣyantam poṇiṣyantau poṇiṣyataḥ
Instrumentalpoṇiṣyatā poṇiṣyadbhyām poṇiṣyadbhiḥ
Dativepoṇiṣyate poṇiṣyadbhyām poṇiṣyadbhyaḥ
Ablativepoṇiṣyataḥ poṇiṣyadbhyām poṇiṣyadbhyaḥ
Genitivepoṇiṣyataḥ poṇiṣyatoḥ poṇiṣyatām
Locativepoṇiṣyati poṇiṣyatoḥ poṇiṣyatsu

Compound poṇiṣyat -

Adverb -poṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria