Declension table of ?poṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativepoṇiṣyantī poṇiṣyantyau poṇiṣyantyaḥ
Vocativepoṇiṣyanti poṇiṣyantyau poṇiṣyantyaḥ
Accusativepoṇiṣyantīm poṇiṣyantyau poṇiṣyantīḥ
Instrumentalpoṇiṣyantyā poṇiṣyantībhyām poṇiṣyantībhiḥ
Dativepoṇiṣyantyai poṇiṣyantībhyām poṇiṣyantībhyaḥ
Ablativepoṇiṣyantyāḥ poṇiṣyantībhyām poṇiṣyantībhyaḥ
Genitivepoṇiṣyantyāḥ poṇiṣyantyoḥ poṇiṣyantīnām
Locativepoṇiṣyantyām poṇiṣyantyoḥ poṇiṣyantīṣu

Compound poṇiṣyanti - poṇiṣyantī -

Adverb -poṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria