Declension table of ?poṇayitavya

Deva

NeuterSingularDualPlural
Nominativepoṇayitavyam poṇayitavye poṇayitavyāni
Vocativepoṇayitavya poṇayitavye poṇayitavyāni
Accusativepoṇayitavyam poṇayitavye poṇayitavyāni
Instrumentalpoṇayitavyena poṇayitavyābhyām poṇayitavyaiḥ
Dativepoṇayitavyāya poṇayitavyābhyām poṇayitavyebhyaḥ
Ablativepoṇayitavyāt poṇayitavyābhyām poṇayitavyebhyaḥ
Genitivepoṇayitavyasya poṇayitavyayoḥ poṇayitavyānām
Locativepoṇayitavye poṇayitavyayoḥ poṇayitavyeṣu

Compound poṇayitavya -

Adverb -poṇayitavyam -poṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria