Declension table of ?poṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepoṇayiṣyantī poṇayiṣyantyau poṇayiṣyantyaḥ
Vocativepoṇayiṣyanti poṇayiṣyantyau poṇayiṣyantyaḥ
Accusativepoṇayiṣyantīm poṇayiṣyantyau poṇayiṣyantīḥ
Instrumentalpoṇayiṣyantyā poṇayiṣyantībhyām poṇayiṣyantībhiḥ
Dativepoṇayiṣyantyai poṇayiṣyantībhyām poṇayiṣyantībhyaḥ
Ablativepoṇayiṣyantyāḥ poṇayiṣyantībhyām poṇayiṣyantībhyaḥ
Genitivepoṇayiṣyantyāḥ poṇayiṣyantyoḥ poṇayiṣyantīnām
Locativepoṇayiṣyantyām poṇayiṣyantyoḥ poṇayiṣyantīṣu

Compound poṇayiṣyanti - poṇayiṣyantī -

Adverb -poṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria