Declension table of ?poṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepoṇayiṣyamāṇā poṇayiṣyamāṇe poṇayiṣyamāṇāḥ
Vocativepoṇayiṣyamāṇe poṇayiṣyamāṇe poṇayiṣyamāṇāḥ
Accusativepoṇayiṣyamāṇām poṇayiṣyamāṇe poṇayiṣyamāṇāḥ
Instrumentalpoṇayiṣyamāṇayā poṇayiṣyamāṇābhyām poṇayiṣyamāṇābhiḥ
Dativepoṇayiṣyamāṇāyai poṇayiṣyamāṇābhyām poṇayiṣyamāṇābhyaḥ
Ablativepoṇayiṣyamāṇāyāḥ poṇayiṣyamāṇābhyām poṇayiṣyamāṇābhyaḥ
Genitivepoṇayiṣyamāṇāyāḥ poṇayiṣyamāṇayoḥ poṇayiṣyamāṇānām
Locativepoṇayiṣyamāṇāyām poṇayiṣyamāṇayoḥ poṇayiṣyamāṇāsu

Adverb -poṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria