Declension table of ?poṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepoṇayiṣyamāṇaḥ poṇayiṣyamāṇau poṇayiṣyamāṇāḥ
Vocativepoṇayiṣyamāṇa poṇayiṣyamāṇau poṇayiṣyamāṇāḥ
Accusativepoṇayiṣyamāṇam poṇayiṣyamāṇau poṇayiṣyamāṇān
Instrumentalpoṇayiṣyamāṇena poṇayiṣyamāṇābhyām poṇayiṣyamāṇaiḥ poṇayiṣyamāṇebhiḥ
Dativepoṇayiṣyamāṇāya poṇayiṣyamāṇābhyām poṇayiṣyamāṇebhyaḥ
Ablativepoṇayiṣyamāṇāt poṇayiṣyamāṇābhyām poṇayiṣyamāṇebhyaḥ
Genitivepoṇayiṣyamāṇasya poṇayiṣyamāṇayoḥ poṇayiṣyamāṇānām
Locativepoṇayiṣyamāṇe poṇayiṣyamāṇayoḥ poṇayiṣyamāṇeṣu

Compound poṇayiṣyamāṇa -

Adverb -poṇayiṣyamāṇam -poṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria