Declension table of ?poḍya

Deva

NeuterSingularDualPlural
Nominativepoḍyam poḍye poḍyāni
Vocativepoḍya poḍye poḍyāni
Accusativepoḍyam poḍye poḍyāni
Instrumentalpoḍyena poḍyābhyām poḍyaiḥ
Dativepoḍyāya poḍyābhyām poḍyebhyaḥ
Ablativepoḍyāt poḍyābhyām poḍyebhyaḥ
Genitivepoḍyasya poḍyayoḥ poḍyānām
Locativepoḍye poḍyayoḥ poḍyeṣu

Compound poḍya -

Adverb -poḍyam -poḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria