Declension table of ?poḍanīya

Deva

NeuterSingularDualPlural
Nominativepoḍanīyam poḍanīye poḍanīyāni
Vocativepoḍanīya poḍanīye poḍanīyāni
Accusativepoḍanīyam poḍanīye poḍanīyāni
Instrumentalpoḍanīyena poḍanīyābhyām poḍanīyaiḥ
Dativepoḍanīyāya poḍanīyābhyām poḍanīyebhyaḥ
Ablativepoḍanīyāt poḍanīyābhyām poḍanīyebhyaḥ
Genitivepoḍanīyasya poḍanīyayoḥ poḍanīyānām
Locativepoḍanīye poḍanīyayoḥ poḍanīyeṣu

Compound poḍanīya -

Adverb -poḍanīyam -poḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria