Declension table of ?plutavat

Deva

NeuterSingularDualPlural
Nominativeplutavat plutavantī plutavatī plutavanti
Vocativeplutavat plutavantī plutavatī plutavanti
Accusativeplutavat plutavantī plutavatī plutavanti
Instrumentalplutavatā plutavadbhyām plutavadbhiḥ
Dativeplutavate plutavadbhyām plutavadbhyaḥ
Ablativeplutavataḥ plutavadbhyām plutavadbhyaḥ
Genitiveplutavataḥ plutavatoḥ plutavatām
Locativeplutavati plutavatoḥ plutavatsu

Adverb -plutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria