Declension table of ?pluṣṇatī

Deva

FeminineSingularDualPlural
Nominativepluṣṇatī pluṣṇatyau pluṣṇatyaḥ
Vocativepluṣṇati pluṣṇatyau pluṣṇatyaḥ
Accusativepluṣṇatīm pluṣṇatyau pluṣṇatīḥ
Instrumentalpluṣṇatyā pluṣṇatībhyām pluṣṇatībhiḥ
Dativepluṣṇatyai pluṣṇatībhyām pluṣṇatībhyaḥ
Ablativepluṣṇatyāḥ pluṣṇatībhyām pluṣṇatībhyaḥ
Genitivepluṣṇatyāḥ pluṣṇatyoḥ pluṣṇatīnām
Locativepluṣṇatyām pluṣṇatyoḥ pluṣṇatīṣu

Compound pluṣṇati - pluṣṇatī -

Adverb -pluṣṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria