Declension table of ?ploṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeploṣaṇīyaḥ ploṣaṇīyau ploṣaṇīyāḥ
Vocativeploṣaṇīya ploṣaṇīyau ploṣaṇīyāḥ
Accusativeploṣaṇīyam ploṣaṇīyau ploṣaṇīyān
Instrumentalploṣaṇīyena ploṣaṇīyābhyām ploṣaṇīyaiḥ ploṣaṇīyebhiḥ
Dativeploṣaṇīyāya ploṣaṇīyābhyām ploṣaṇīyebhyaḥ
Ablativeploṣaṇīyāt ploṣaṇīyābhyām ploṣaṇīyebhyaḥ
Genitiveploṣaṇīyasya ploṣaṇīyayoḥ ploṣaṇīyānām
Locativeploṣaṇīye ploṣaṇīyayoḥ ploṣaṇīyeṣu

Compound ploṣaṇīya -

Adverb -ploṣaṇīyam -ploṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria