सुबन्तावली ?प्लीहाहन्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाप्लीहाहन्त्री प्लीहाहन्त्र्यौ प्लीहाहन्त्र्यः
सम्बोधनम्प्लीहाहन्त्रि प्लीहाहन्त्र्यौ प्लीहाहन्त्र्यः
द्वितीयाप्लीहाहन्त्रीम् प्लीहाहन्त्र्यौ प्लीहाहन्त्रीः
तृतीयाप्लीहाहन्त्र्या प्लीहाहन्त्रीभ्याम् प्लीहाहन्त्रीभिः
चतुर्थीप्लीहाहन्त्र्यै प्लीहाहन्त्रीभ्याम् प्लीहाहन्त्रीभ्यः
पञ्चमीप्लीहाहन्त्र्याः प्लीहाहन्त्रीभ्याम् प्लीहाहन्त्रीभ्यः
षष्ठीप्लीहाहन्त्र्याः प्लीहाहन्त्र्योः प्लीहाहन्त्रीणाम्
सप्तमीप्लीहाहन्त्र्याम् प्लीहाहन्त्र्योः प्लीहाहन्त्रीषु

समास प्लीहाहन्त्रि प्लीहाहन्त्री

अव्यय ॰प्लीहाहन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria