Declension table of ?plīḍhavatī

Deva

FeminineSingularDualPlural
Nominativeplīḍhavatī plīḍhavatyau plīḍhavatyaḥ
Vocativeplīḍhavati plīḍhavatyau plīḍhavatyaḥ
Accusativeplīḍhavatīm plīḍhavatyau plīḍhavatīḥ
Instrumentalplīḍhavatyā plīḍhavatībhyām plīḍhavatībhiḥ
Dativeplīḍhavatyai plīḍhavatībhyām plīḍhavatībhyaḥ
Ablativeplīḍhavatyāḥ plīḍhavatībhyām plīḍhavatībhyaḥ
Genitiveplīḍhavatyāḥ plīḍhavatyoḥ plīḍhavatīnām
Locativeplīḍhavatyām plīḍhavatyoḥ plīḍhavatīṣu

Compound plīḍhavati - plīḍhavatī -

Adverb -plīḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria