Declension table of ?plevta

Deva

NeuterSingularDualPlural
Nominativeplevtam plevte plevtāni
Vocativeplevta plevte plevtāni
Accusativeplevtam plevte plevtāni
Instrumentalplevtena plevtābhyām plevtaiḥ
Dativeplevtāya plevtābhyām plevtebhyaḥ
Ablativeplevtāt plevtābhyām plevtebhyaḥ
Genitiveplevtasya plevtayoḥ plevtānām
Locativeplevte plevtayoḥ plevteṣu

Compound plevta -

Adverb -plevtam -plevtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria