Declension table of ?pleviṣyat

Deva

MasculineSingularDualPlural
Nominativepleviṣyan pleviṣyantau pleviṣyantaḥ
Vocativepleviṣyan pleviṣyantau pleviṣyantaḥ
Accusativepleviṣyantam pleviṣyantau pleviṣyataḥ
Instrumentalpleviṣyatā pleviṣyadbhyām pleviṣyadbhiḥ
Dativepleviṣyate pleviṣyadbhyām pleviṣyadbhyaḥ
Ablativepleviṣyataḥ pleviṣyadbhyām pleviṣyadbhyaḥ
Genitivepleviṣyataḥ pleviṣyatoḥ pleviṣyatām
Locativepleviṣyati pleviṣyatoḥ pleviṣyatsu

Compound pleviṣyat -

Adverb -pleviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria