Declension table of ?pleviṣyantī

Deva

FeminineSingularDualPlural
Nominativepleviṣyantī pleviṣyantyau pleviṣyantyaḥ
Vocativepleviṣyanti pleviṣyantyau pleviṣyantyaḥ
Accusativepleviṣyantīm pleviṣyantyau pleviṣyantīḥ
Instrumentalpleviṣyantyā pleviṣyantībhyām pleviṣyantībhiḥ
Dativepleviṣyantyai pleviṣyantībhyām pleviṣyantībhyaḥ
Ablativepleviṣyantyāḥ pleviṣyantībhyām pleviṣyantībhyaḥ
Genitivepleviṣyantyāḥ pleviṣyantyoḥ pleviṣyantīnām
Locativepleviṣyantyām pleviṣyantyoḥ pleviṣyantīṣu

Compound pleviṣyanti - pleviṣyantī -

Adverb -pleviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria