Declension table of ?pleviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepleviṣyamāṇā pleviṣyamāṇe pleviṣyamāṇāḥ
Vocativepleviṣyamāṇe pleviṣyamāṇe pleviṣyamāṇāḥ
Accusativepleviṣyamāṇām pleviṣyamāṇe pleviṣyamāṇāḥ
Instrumentalpleviṣyamāṇayā pleviṣyamāṇābhyām pleviṣyamāṇābhiḥ
Dativepleviṣyamāṇāyai pleviṣyamāṇābhyām pleviṣyamāṇābhyaḥ
Ablativepleviṣyamāṇāyāḥ pleviṣyamāṇābhyām pleviṣyamāṇābhyaḥ
Genitivepleviṣyamāṇāyāḥ pleviṣyamāṇayoḥ pleviṣyamāṇānām
Locativepleviṣyamāṇāyām pleviṣyamāṇayoḥ pleviṣyamāṇāsu

Adverb -pleviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria