Declension table of ?pleviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepleviṣyamāṇaḥ pleviṣyamāṇau pleviṣyamāṇāḥ
Vocativepleviṣyamāṇa pleviṣyamāṇau pleviṣyamāṇāḥ
Accusativepleviṣyamāṇam pleviṣyamāṇau pleviṣyamāṇān
Instrumentalpleviṣyamāṇena pleviṣyamāṇābhyām pleviṣyamāṇaiḥ pleviṣyamāṇebhiḥ
Dativepleviṣyamāṇāya pleviṣyamāṇābhyām pleviṣyamāṇebhyaḥ
Ablativepleviṣyamāṇāt pleviṣyamāṇābhyām pleviṣyamāṇebhyaḥ
Genitivepleviṣyamāṇasya pleviṣyamāṇayoḥ pleviṣyamāṇānām
Locativepleviṣyamāṇe pleviṣyamāṇayoḥ pleviṣyamāṇeṣu

Compound pleviṣyamāṇa -

Adverb -pleviṣyamāṇam -pleviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria