Declension table of ?plevantī

Deva

FeminineSingularDualPlural
Nominativeplevantī plevantyau plevantyaḥ
Vocativeplevanti plevantyau plevantyaḥ
Accusativeplevantīm plevantyau plevantīḥ
Instrumentalplevantyā plevantībhyām plevantībhiḥ
Dativeplevantyai plevantībhyām plevantībhyaḥ
Ablativeplevantyāḥ plevantībhyām plevantībhyaḥ
Genitiveplevantyāḥ plevantyoḥ plevantīnām
Locativeplevantyām plevantyoḥ plevantīṣu

Compound plevanti - plevantī -

Adverb -plevanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria