Declension table of ?plevanīya

Deva

MasculineSingularDualPlural
Nominativeplevanīyaḥ plevanīyau plevanīyāḥ
Vocativeplevanīya plevanīyau plevanīyāḥ
Accusativeplevanīyam plevanīyau plevanīyān
Instrumentalplevanīyena plevanīyābhyām plevanīyaiḥ plevanīyebhiḥ
Dativeplevanīyāya plevanīyābhyām plevanīyebhyaḥ
Ablativeplevanīyāt plevanīyābhyām plevanīyebhyaḥ
Genitiveplevanīyasya plevanīyayoḥ plevanīyānām
Locativeplevanīye plevanīyayoḥ plevanīyeṣu

Compound plevanīya -

Adverb -plevanīyam -plevanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria