Declension table of ?plehat

Deva

MasculineSingularDualPlural
Nominativeplehan plehantau plehantaḥ
Vocativeplehan plehantau plehantaḥ
Accusativeplehantam plehantau plehataḥ
Instrumentalplehatā plehadbhyām plehadbhiḥ
Dativeplehate plehadbhyām plehadbhyaḥ
Ablativeplehataḥ plehadbhyām plehadbhyaḥ
Genitiveplehataḥ plehatoḥ plehatām
Locativeplehati plehatoḥ plehatsu

Compound plehat -

Adverb -plehantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria