Declension table of ?plehanīya

Deva

NeuterSingularDualPlural
Nominativeplehanīyam plehanīye plehanīyāni
Vocativeplehanīya plehanīye plehanīyāni
Accusativeplehanīyam plehanīye plehanīyāni
Instrumentalplehanīyena plehanīyābhyām plehanīyaiḥ
Dativeplehanīyāya plehanīyābhyām plehanīyebhyaḥ
Ablativeplehanīyāt plehanīyābhyām plehanīyebhyaḥ
Genitiveplehanīyasya plehanīyayoḥ plehanīyānām
Locativeplehanīye plehanīyayoḥ plehanīyeṣu

Compound plehanīya -

Adverb -plehanīyam -plehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria