Declension table of ?plehanīya

Deva

MasculineSingularDualPlural
Nominativeplehanīyaḥ plehanīyau plehanīyāḥ
Vocativeplehanīya plehanīyau plehanīyāḥ
Accusativeplehanīyam plehanīyau plehanīyān
Instrumentalplehanīyena plehanīyābhyām plehanīyaiḥ plehanīyebhiḥ
Dativeplehanīyāya plehanīyābhyām plehanīyebhyaḥ
Ablativeplehanīyāt plehanīyābhyām plehanīyebhyaḥ
Genitiveplehanīyasya plehanīyayoḥ plehanīyānām
Locativeplehanīye plehanīyayoḥ plehanīyeṣu

Compound plehanīya -

Adverb -plehanīyam -plehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria