Declension table of ?plehamāna

Deva

NeuterSingularDualPlural
Nominativeplehamānam plehamāne plehamānāni
Vocativeplehamāna plehamāne plehamānāni
Accusativeplehamānam plehamāne plehamānāni
Instrumentalplehamānena plehamānābhyām plehamānaiḥ
Dativeplehamānāya plehamānābhyām plehamānebhyaḥ
Ablativeplehamānāt plehamānābhyām plehamānebhyaḥ
Genitiveplehamānasya plehamānayoḥ plehamānānām
Locativeplehamāne plehamānayoḥ plehamāneṣu

Compound plehamāna -

Adverb -plehamānam -plehamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria