सुबन्तावली ?प्लववता

Roma

स्त्रीएकद्विबहु
प्रथमाप्लववता प्लववते प्लववताः
सम्बोधनम्प्लववते प्लववते प्लववताः
द्वितीयाप्लववताम् प्लववते प्लववताः
तृतीयाप्लववतया प्लववताभ्याम् प्लववताभिः
चतुर्थीप्लववतायै प्लववताभ्याम् प्लववताभ्यः
पञ्चमीप्लववतायाः प्लववताभ्याम् प्लववताभ्यः
षष्ठीप्लववतायाः प्लववतयोः प्लववतानाम्
सप्तमीप्लववतायाम् प्लववतयोः प्लववतासु

अव्यय ॰प्लववतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria