Declension table of ?plavaṅgā

Deva

FeminineSingularDualPlural
Nominativeplavaṅgā plavaṅge plavaṅgāḥ
Vocativeplavaṅge plavaṅge plavaṅgāḥ
Accusativeplavaṅgām plavaṅge plavaṅgāḥ
Instrumentalplavaṅgayā plavaṅgābhyām plavaṅgābhiḥ
Dativeplavaṅgāyai plavaṅgābhyām plavaṅgābhyaḥ
Ablativeplavaṅgāyāḥ plavaṅgābhyām plavaṅgābhyaḥ
Genitiveplavaṅgāyāḥ plavaṅgayoḥ plavaṅgānām
Locativeplavaṅgāyām plavaṅgayoḥ plavaṅgāsu

Adverb -plavaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria