सुबन्तावली ?प्लक्षवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्लक्षवता प्लक्षवते प्लक्षवताः
सम्बोधनम्प्लक्षवते प्लक्षवते प्लक्षवताः
द्वितीयाप्लक्षवताम् प्लक्षवते प्लक्षवताः
तृतीयाप्लक्षवतया प्लक्षवताभ्याम् प्लक्षवताभिः
चतुर्थीप्लक्षवतायै प्लक्षवताभ्याम् प्लक्षवताभ्यः
पञ्चमीप्लक्षवतायाः प्लक्षवताभ्याम् प्लक्षवताभ्यः
षष्ठीप्लक्षवतायाः प्लक्षवतयोः प्लक्षवतानाम्
सप्तमीप्लक्षवतायाम् प्लक्षवतयोः प्लक्षवतासु

अव्यय ॰प्लक्षवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria