सुबन्तावली ?प्लक्षसमुद्रवाचका

Roma

स्त्रीएकद्विबहु
प्रथमाप्लक्षसमुद्रवाचका प्लक्षसमुद्रवाचके प्लक्षसमुद्रवाचकाः
सम्बोधनम्प्लक्षसमुद्रवाचके प्लक्षसमुद्रवाचके प्लक्षसमुद्रवाचकाः
द्वितीयाप्लक्षसमुद्रवाचकाम् प्लक्षसमुद्रवाचके प्लक्षसमुद्रवाचकाः
तृतीयाप्लक्षसमुद्रवाचकया प्लक्षसमुद्रवाचकाभ्याम् प्लक्षसमुद्रवाचकाभिः
चतुर्थीप्लक्षसमुद्रवाचकायै प्लक्षसमुद्रवाचकाभ्याम् प्लक्षसमुद्रवाचकाभ्यः
पञ्चमीप्लक्षसमुद्रवाचकायाः प्लक्षसमुद्रवाचकाभ्याम् प्लक्षसमुद्रवाचकाभ्यः
षष्ठीप्लक्षसमुद्रवाचकायाः प्लक्षसमुद्रवाचकयोः प्लक्षसमुद्रवाचकानाम्
सप्तमीप्लक्षसमुद्रवाचकायाम् प्लक्षसमुद्रवाचकयोः प्लक्षसमुद्रवाचकासु

अव्यय ॰प्लक्षसमुद्रवाचकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria